Daily Archives: ઓક્ટોબર 14, 2010

ॐ महालक्ष्मी च विद्महे…/May you be as rich as I am

हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो ममावह १ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं विन्देयं गामश्वं पुरुषानहम् २ अश्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम् श्रियं देवीमुपह्वये श्रीर्मा देवी जुषताम् ३ कांसोस्मि तां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम् पद्मेस्थितां पद्मवर्णां तामिहोपह्वये श्रियम् ४ चन्द्रां प्रभासां यशसा ज्वलंतीं श्रियं लोके देवजुष्टामुदाराम् तां पद्मिनीमीं शरणमहं प्रपद्येऽलक्ष्मीर्मे नश्यतां त्वां वृणे ५ आदित्यवर्णे तपसोऽधिजातो वनस्पतिस्तव वृक्षोऽथ बिल्वः तस्य फलानि तपसानुदन्तुमायान्तरायाश्च बाह्या अलक्ष्मीः ६ उपैतु मां देवसखः कीर्तिश्च मणिना सह प्रादुर्भूतोऽस्मि राष्ट्रेस्मिन्कीर्तिमृद्धिं ददातु मे ७ क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नाशयाम्यहम् अभूतिमसमृद्धिं च सर्वां निर्णुदमे गृहात् ८ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् ईश्वरीं सर्वभूतानां तामिहोपह्वये श्रियम् ९ मनसः काममाकूतिं वाचः सत्यमशीमहि पशूनां रूपमन्नस्य मयि श्रीः श्रयतां यशः १० कर्दमेन प्रजाभूतामयि सम्भवकर्दम श्रियं वासय मे कुले मातरं पद्ममालिनीम् ११ आपः सृजन्तु स्निग्धानि चिक्लीतवसमे गृहे निचदेवीं मातरं श्रियं वासय मे कुले १२ आर्द्रां पुष्करिणीं पुष्टिं सुवर्णां हेममालिनीम् सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आवह १३ आर्द्रां यःकरिणीं यष्टिं पिङ्गलां पद्ममालिनीम् चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आवह १४ तां म आवह जातवेदो लक्ष्मीमनपगामिनीम् यस्यां हिरण्यं प्रभूतं गावोदास्योश्वान्विन्देयं पुरुषानहम् १५ यः शुचिः प्रयतो भूत्वा जुहुयादाज्यमन्वहम् सूक्तं पञ्चदशर्चं च श्रीकामः सततं जपेत् १६ पद्मानने पद्म ऊरू पद्माक्षी पद्मसम्भवे तन्मेभजसि पद्माक्षी येन सौख्यं लभाम्यहम् १७ अश्वदायी गोदायी धनदायी महाधने धनं मे जुषतां देवि सर्वकामांश्च देहि मे १८ पद्मानने पद्मविपद्मपत्रे पद्मप्रिये पद्मदलायताक्षि विश्वप्रिये विश्वमनोनुकूले त्वत्पादपद्मं मयि संनिधत्स्व १९ पुत्रपौत्रं धनं धान्यं हस्त्यश्वादिगवेरथम् प्रजानां भवसि माता आयुष्मन्तं करोतु मे २० धनमग्निर्धनं वायुर्धनं सूर्यो धनं वसुः धनमिन्द्रो बृहस्पतिर्वरुणं धनमस्तु ते २१ वैनतेय सोमं पिब सोमं पिबतु वृत्रहा सोमं धनस्य सोमिनो मह्यं ददातु सोमिनः २३ न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः भवन्ति कृतपुण्यानां भक्तानां श्रीसूक्तं जपेत् २४ सरसिजनिलये सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् २५ विष्णुपत्नीं क्षमादेवीं माधवीं माधवप्रियाम् लक्ष्मीं प्रियसखीं देवीं नमाम्यच्युतवल्लभाम् २६ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात् २७ श्रीवर्चस्वमायुष्यमारोग्यमाविधाच्छोभमानं महीयते धान्यं धनं पशुं बहुपुत्रलाभं शतसंवत्सरं दीर्घमायुः २८ ऋणरोगादि दारिद्य पापंक्षुदपमृत्यवः भयशोकमनस्तापा नश्यन्तु मम सर्वदा श्रिये जात श्रिय आनिर्याय श्रियं वयो जनितृभ्यो दधातु श्रियं वसाना अमृतत्वमायन् भजन्ति सद्यः सविता विदध्यून् श्रिय एवैनं तच्छ्रियामादधाति सन्ततमृचावषट् कृत्यंसंधत्तं सधीयते प्रजया पशुभिः य एवं वेद ॐ महालक्ष्मी च विद्महे विष्णुपत्नी च धीमहि तन्नो लक्ष्मीः प्रचोदयात्

Life is too short to wake up with regrets.

Love the people who treat you right.

Forget about the ones who don’t.

Believe everything happens for a reason.

 

If you get a second chance, grab it with both hands. If it changes your life, let it.
Nobody said life would be easy.

I’m Rich! Guess you could call it a heavenly lottery….. 

and I am one of the winners.

This morning I searched my wallet.
It was empty.
Then, I checked my pockets
I found a few coins
I then searched my heart and found you.
Then, I realized how rich I really am… 

Thanks for being my friend and e-mail buddy!
May you be as rich as I am
Life isn’t about waiting for the storm to pass
It’s about learning to dance in the rain.https://niravrave.files.wordpress.com/2010/10/heavenly-sign.jpg?w=300

https://i0.wp.com/fc07.deviantart.net/fs18/i/2007/223/9/b/Dance_In_The_Rain_by_Marinshe.jpg

 

 

Leave a comment

Filed under Uncategorized