Daily Archives: ઓક્ટોબર 16, 2010

महालक्ष्मी पूजा विधि…/ smile in the same language.

Laxmi poojan muhurt

महालक्ष्मी पूजा विधि मूल मा संस्कृत ॥
धूप :
धूप-बत्ती जलाउनुस (हाथ धुनुस ) अनी निम्न मंत्र उचारण गरेर धूप दिखाउनुहोस :-
वनस्पतिरसोद्भूतो गन्धाढ्यो गंध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‌ ॥
ऊँ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपं आघ्रापयामि ।
(धूप देखायर फेरी पुनः हाथ धुनुहोस।)
दीप :
एउटा दियो (दीपक )जलाउनोस । पुनः (हाथ धुनुहोस ) अनी निम्न मंत्र ले दीप दिखाउनोस :-
साज्यं च वर्तिसंयुक्तं वह्निना योजतं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्‌ ॥
ॐ भूर्भुवः स्व. गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।
(दीप देखाय पछि फेरी हात धुनुहोस ।)
नैवेद्य :
माला र अन्य मिष्ठान्न यथाशक्ति अर्पित गर्दै यो मंत्र उचारण गर्नुहोस :-
शर्कराखंडखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्य भोज्यं च नैवेद्यं प्रतिगृह्यताम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि ॥
यस पश्चात जल छर्किदै निम्न मंत्र उचारण गर्नुहोस :-
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।
(नैवेद्य निवेदित गर्नुहोस र जल अर्पित गर्नुहोस ।)
पान :
यस पश्चात इलायची, लौंग, सुपारी, पान इत्यादि अर्पित गर्नुहोस :-
पूगीफलं महादिव्यं नागवल्ली दलैर्युतम्‌ ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम्‌ एलालवंग ताम्बूलं समर्पयामि ॥
(इलायची, लौंग, ताम्बूल आदि अर्पित गर्नुहोस ।)
यस पश्चात गणेश-अम्बिका को प्रार्थना गर्नुहोस –
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञ विभूषताय गौरीसुताय नमो नमस्ते ॥
लम्बोदर नमस्तुभ्यं मोदकप्रिय। निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ।
सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा सर्वज्ञा ।
सिद्धिदा सिद्धा भव्या भाव्या भयापहा नमो नमस्ते ॥
(‘अनया पूजया गणेशाम्बिके प्रीयेताम्‌’ भनेर जल भुइमा छोड़दिनुस ।)
(नोट : पूजन शुरू गर्नु पहिले पूजन को समस्त सामग्री व्यवस्थित रूपले पूजा-स्थल मा राखनु । श्री महालक्ष्मी को मूर्ति एवं श्री गणेशजी को मूर्ति मा एउटा दाउरा को पाटो मा नया रातो वस्त्र बिछायर यसमा स्थापित गर्नुहोस । गणेश एवं अंबिकाको मूर्ति अभाव मा दुई सुपारि लाई धोयर , पृथक-पृथक डोडा बाँधेर कुम कुम लगाकर गणेशजी को भाव ले पाटो मा स्थापित गरेर उसको दाहिने तीर अंबिका को भाव ले अर्को सुपारी स्थापना लागी राखनोस ।)
संकल्प :
आफ्नो  दाहिने हाथ मा जल,कुस पुष्प, अक्षत अनी द्रव्य लियर श्री महालक्ष्मी आदि पूजन को लागी संकल्प गर्नुहोस –
ॐ विष्णुर्विष्णुर्विष्णुः श्रीमद्भगवतो महापुरुषस्य
विष्णोराज्ञया प्रवर्तमानस्य अद्य श्री ब्रह्मणोऽह्नि द्वितीयेपरार्धे
श्री श्वेतवाराहकल्पे वैवस्वतमन्वन्तरे अष्टाविंशतितमे कलि-
युगे कलि प्रथम चरणे जम्बूद्वीपे नेपालदेसे
आर्य्यावर्तेक देशांतर्गत (*अमुक) क्षैत्र/नगर विजय नाम संवत्सरे, दक्षिणायने शरद त्र्मृतो
महामांगल्यप्रद मासोत्तमे कार्तिकमासे शुभ कृष्णपक्षे
अमावस्यां अमुक वासरे हस्तपरं अमुक नक्षत्र कन्यापरं तुलाराशि स्थिते चंद्रे तुला राशि
स्थिते सूर्य्ये वृष राशि स्थिते
देवगुरौ शैषेषु गृहेषु यथा यथा राशि स्थितेषु सत्सु एवं
गृहगुणगण विशेषण विशिष्ठायां शुभ पुण्यतिथौ
(*अमुक) गौत्रः (*अमुक नाम शर्मा/ दासोऽहम्‌ अहं) ममअस्मिन प्रचलित व्यापारे आयुरारोग्यैश्वर्याधभिवृद्धयर्थम्‌ व्यापारे उत्तरोत्तरलाभार्थम्‌ च दीपावली- महोत्सवे गणेश-अम्बिका-श्रीमहालक्ष्मी, महासरस्वती- महाकाली- लेखनी- मषीपात्र- कुबेरादि देवानाम्‌ पूजनम्‌ च करिष्ये ।
श्रीगणेश-अंबिका पूजा
हाथ मा अक्षत अनी पुष्प लियर श्रीगणेश एवं अंबिका को ध्यान गर्नुहोस –
श्री गणेश को ध्यान :
गजाननं भूतगणादि सेवितं कपित्थ जम्बूफल चारुभक्षणम्‌ ।
उमासुतं शोक विनाशकारकं नमामि विघ्नेश्वर पादपंकजम्‌ ॥
श्री अंबिका को ध्यान :
नमो देव्यै महादेव्यै शिवायै सततं नमः ।
नमः प्रकृत्यै भद्रायै प्रणताः स्मताम्‌ ॥
श्रीगणेश अंबिकाभ्यां नमः, ध्यानं समर्पयामि ।
(श्री गणेश मूर्ति अथवा मूर्तिको रूपमा सुपारीमा पनी अक्षत चढ़ाएर , नमस्कार गर्नुहोस ।
अब भगवान गणेश-अंबिका लाई आह्वान गर्नुहोस –
ॐ गणानां त्वा गणपति(गुँ) हवामहे प्रियाणां त्वा प्रियपति(गुँ)
हवामहे, निधीनां त्वा निधिपति(गुँ) हवामहे व्वसो मम ।
आहमजानि गर्भधमात्वमजासि गर्भधम्‌ ।
ॐ अम्बे अम्बिकेऽम्बालिके न मा नयति कश्चन ।
ससस्त्यश्चकः सुभद्रिकां काम्पीलवासिनीम्‌ ॥
ॐ भूभुर्वः स्वः गणेशाम्बिकाभ्यां नमः, गौरीमावाहयामि, स्थापयामि पूजयामि च ।
(श्री गणेश या सुपारी मा अक्षता चढ़ाउनोस ।)
प्रतिष्ठा हेतु निम्न मंत्र उचारण गरेर गणेश या सुपारी मा पुनः अक्षत चढ़ायर-
ॐ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञ(गुँ)
समिमं दधातु। विश्वे देवास इह मादयंतामो(गुँ) प्रतिष्ठ ॥
अस्यै प्राणाः प्रतिष्ठन्तु अस्ये प्राणाः क्षरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ॥
गणेश-अम्बिके! सुप्रतिष्ठिते वरदे भवेताम्‌ ।
प्रतिष्ठापूर्वकम्‌ आसनार्थे अक्षतान्‌ समर्पयामि
गणेशाम्बिकाभ्यां नमः ।
(आसन को लागी अक्षता समर्पित गर्नुहोस ।)
अब हाथ मा जल लियर निम्न मंत्र उचारण गरेर जल अर्पित गर्नुहोस –
ॐ देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्‌ ।
एतानि पाद्य, अर्घ्य, आचमनीय, स्नानीय, पुनराचमनीयानि
समर्पयामि गणेशाम्बिकाभ्यां नमः ।
(जल चढ़ाउनुहोस )

पंचामृत स्नान :
पंचामृत (दूध, दही, शकर, घीउ , मह को मिश्रण) स्नान गराउनुहोस :-
पंचामृतं मयानीतं पयो दधि घृतं मधु ।
शर्करया समायुक्तं स्नानार्थ प्रतिगृह्यताम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, पंचामृतस्नानं समर्पयामि ।
(पंचामृत ले स्नान गराउनुहोस ।)
शुद्धोदक स्नानं :
शुद्ध जल ले स्नान निम्न मंत्र उचारण गर्दै –
गंगा च यमुना चैव गोदावरी सरस्वती ।
नर्मदा सिंधु कावेरी स्नानार्थं प्रतिगृह्यताम ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, शुद्धोदकस्नानं समर्पयामि ।
(शुद्ध जल ले स्नान गराउनोस ।) अब आचमन लागी जल चडाउनोस –
शुद्धोदकस्नानान्ते आचमनीयं जलं समर्पयामि।
वस्त्र एवं उपवस्त्र :
निम्न मंत्र उचारण गर्दै वस्त्र र उपवस्त्र अर्पित गर्नुहोस :-
शीतवातोष्णसंत्राणं लज्जायां रक्षणं परम्‌ ।
देहालंकरणं वस्त्रमतः शांति प्रयच्छ मे ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, वस्त्रं समर्पयामि ।
(श्री गणेश-अम्बिका लाई वस्त्र समर्पित गर्नुहोस ।)
यस्या भावेन शास्त्रोक्तं कर्म किंचिन सिध्यति ।
उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, उपवस्त्रं समर्पयामि ।
(श्री गणेश-अम्बिका लाई उपवस्त्र समर्पित गर्नुहोस ।)
आचमन को लागी जल अर्पित गर्नुहोस :-
वस्त्र उपवस्त्रान्ते आचमनीयं जलं समर्पयामि ॥
यज्ञोपवीत :
यज्ञोपवीत अर्पित गर्नुहोस –
नवभिस्तन्तुभिर्युक्तं त्रिगुणं देवतामयम्‌ ।
उपवीतं मया दत्तं गृहाण परमेश्वर ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः यज्ञोपवीतं समर्पयामि ।
यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि।
(यज्ञोपवीत अर्पित गर्नुहोस एवं आचमन को लागी जल दिनुहोस ।)

नाना परिमल द्रव्य :
अबीर, केसरी इत्यादि अर्पित गर्नुहोस :-
अबीरं च केसरी च हरिद्रादिसमन्वितम्‌ ।
नाना परिमल द्रव्यं गृहाण परमेश्वरः ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नानापरिमलद्रव्याणि समर्पयामि ।
(अबीर, केसरी , पुष्प इत्यादि अर्पित गर्नुहोस ।)
धूप :
धूप-बत्ती जलाउनुहोस (हाथ फेरी धुनुहोस ) अनी निम्न मंत्र ले धूप देखाउनुहोस :-
वनस्पतिरसोद्भूतो गन्धाढ्यो गंध उत्तमः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‌ ॥
ऊँ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, धूपं आघ्रापयामि ।
(धूप देखाउनुहोस र पुनः हाथ धुनुहोस ।)
दीप :
एउटा दियो (दीपक) जलाउनुस । (हाथ फेरी धुनुहोस ) अनी निम्न मंत्र ले दियो ( दीपक) दिखाउनुहोस :-
साज्यं च वर्तिसंयुक्तं वह्निना योजतं मया ।
दीपं गृहाण देवेश त्रैलोक्यतिमिरापहम्‌ ॥
ॐ भूर्भुवः स्व. गणेशाम्बिकाभ्यां नमः, दीपं दर्शयामि ।
दियो (दीपक ) देखाउनुहोस अनी हाथ फेरी धुनुहोस ।)
नैवेद्य :
माला र अन्य मिष्ठान्न यथाशक्ति अर्पित गर्नुहोस :-
शर्कराखंडखाद्यानि दधिक्षीरघृतानि च ।
आहारं भक्ष्य भोज्यं च नैवेद्यं प्रतिगृह्यताम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, नैवेद्यं निवेदयामि ॥
यस पछि जल लाई भुई मा छोडदै निम्न मंत्र उचारण गर्नुहोस :-
ॐ प्राणाय स्वाहा ।
ॐ अपानाय स्वाहा ।
ॐ समानाय स्वाहा ।
ॐ उदानाय स्वाहा ।
ॐ व्यानाय स्वाहा ।
नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।
(नैवेद्य निवेदित गर्नुहोस र जल अर्पित गर्नुहोस ।)
तांबूल :
यस पछि इलायची, लौंग, सुपारी, पान इत्यादि अर्पित गर्नुहोस :-
पूगीफलं महादिव्यं नागवल्ली दलैर्युतम्‌ ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‌ ॥
ॐ भूर्भुवः स्वः गणेशाम्बिकाभ्यां नमः, मुखवासार्थम्‌ एलालवंग ताम्बूलं समर्पयामि ॥
(इलायची, लौंग, पान आदि अर्पित गर्नुहोस ।)
यस पछि गणेश-अम्बिका को प्रार्थना गर्नुहोस –
विघ्नेश्वराय वरदाय सुरप्रियाय लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञ विभूषताय गौरीसुताय नमो नमस्ते ॥
लम्बोदर नमस्तुभ्यं मोदकप्रिय। निर्विघ्नं कुरुमे देव सर्वकार्येषु सर्वदा ।
सर्वेश्वरी सर्वमाता शर्वाणी हरवल्लभा सर्वज्ञा ।
सिद्धिदा सिद्धा भव्या भाव्या भयापहा नमो नमस्ते ॥
(‘अनया पूजया गणेशाम्बिके प्रीयेताम्‌’ उचारण गर्दै जल लाई भूमि मा छोड़ दिनुहोस ।)
नोट :- यस पछि (1) षोडशमातृका पूजन (2) कलश पूजन तथा (3) नवग्रह पूजन गर्ने गरिन्छ।
अथवा महालक्ष्मी पूजन गर्नुहोस ।
महालक्ष्मी पूजन प्रारंभ
श्रीसूक्त ऋचा को साथ विशिष्ट पूजन
ध्यान :
या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्ष
गम्भीरावर्तनाभिस्तनभरनमिता शुभ्रवस्त्रोत्तरीया ।
या लक्ष्मीर्दिव्यरूपैर्मणिगणखचितैः स्नापिता हेमकुम्भैः
सा नित्यं पद्महस्ता मम वसतु गृहे सर्वमांगल्ययुक्ता ॥
ॐ हिरण्यवर्णां हरिणीं सुवर्णरजतस्रजाम्‌ ।
चंद्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नमः, ध्यानार्थे पुष्पाणि समर्पयामि ।
(पुष्प अर्पित गर्नुहोस ।)
आह्वान :
सर्वलोकस्य जननीं सर्वसौख्यप्रदायिनीम्‌ ।
ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्‌ ॥
ॐ महालक्ष्म्यै नमः, महालक्ष्मीमावाहयामि, आवाहनार्थे पुष्पाणि समर्पयामि ।
(आह्वान को लागी पुष्प अर्पित गर्नुहोस ।)
आसन :
तप्तकांचनवर्णाभं मुक्तामणिविराजितम्‌ ।
अमलं कमलं दिव्यमासनं प्रतिगृह्यताम्‌ ॥
ॐ अश्र्वपूर्वां रथमध्यां हस्तिनादप्रमोदिनीम्‌ ।
श्रियं देवीमुप ह्वये श्रीर्मा देवी जुषताम्‌ ॥
ॐ महालक्ष्म्यै नमः, आसनं समर्पयामि ।
(पुष्प अर्पित गर्नुहोस ।)
पाद्य :
गंगादितीर्थसम्भूतं गन्धपुष्पादिभिर्युतम्‌ ।
पाद्यं ददाम्यहं देवि गृहाणाशु नमोऽस्तु ते ॥
ॐ कां सोस्मितां हिरण्यप्राकारामार्द्रां ज्वलन्तीं तृप्तां तर्पयन्तीम्‌ ।
पद्मेस्थितां पद्मवर्णां तामिहोप ह्वये श्रियम्‌ ॥
ॐ महालक्ष्म्यै नमः, पादयोः पाद्यं समर्पयामि ।
(पाद्य अर्पित गर्नुहोस ।)
अर्घ्य :
अष्टगन्धसमायुक्तं स्वर्णपात्रप्रपूरितम्‌ ।
अर्घ्यं गृहाणमद्यतं महालक्ष्मी नमोऽस्तु ते ॥
ॐ चन्द्रां प्रभासां यशसा ज्वलन्तीं श्रियं लोके देवजुष्टामुदाराम्‌ ।
तां पद्यनीमीं शरणं प्रपद्ये-अलक्ष्मीर्मे नश्यतां त्वां वृणे ॥
ॐ महालक्ष्म्यै नमः, हस्तयोरर्घ्यं समर्पयामि ।
(चन्दन मिश्रित जल अर्घ्यपात्र ले देवी को हाथ मा राखदिनुहोस ।)
आचमन :
सर्वलोकस्य या शक्तिर्ब्रह्मविष्ण्वादिभिः स्तुता ।
ॐ आदित्यवर्णे तपसोऽधि जातो वनस्पतिस्तव वृक्षोऽथ बिल्वः ।
तस्य फलानि तपसा नुदन्तु या अन्तरा याश्च बाह्या-अलक्ष्मीः ॥
ॐ महालक्ष्म्यै नमः, आचमनीयं जलं समर्पयामि ।
(जल चढ़ाउनुस ।)
स्नान :
मन्दाकिन्याः समानीतैर्हेमाम्भोरुहवासितैः ।
स्नानं कुरुष्व देवेशि सलिलैश्च सुगन्धिभिः ॥
ॐ महालक्ष्म्यै नमः, स्नानं समर्पयामि ।
(स्नानीय जल अर्पित गर्नुहोस ।)
स्नानान्ते आचमनीयं जलं समर्पयामि ।
(‘ॐ महालक्ष्म्यै नमः’ उचारण गरेर आचमन को लागी जल दिनुहोस ।)
दुग्ध स्नान :
कामधेनुसमुत्पन्नां सर्वेषां जीवनं परम्‌ ।
पावनं यज्ञहेतुश्च पयः स्नानार्थमर्पितम्‌ ॥
ॐ पयः पृथिव्यां पय औषधीषु पयो दिव्यन्तरिक्षे पयो धाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम्‌ ॥
ॐ महालक्ष्म्यै नमः, पयः स्नानं समर्पयामि । पयः स्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
(काचो दूध ले स्नान गराउनुस , पुनः शुद्ध जल ले स्नान गराउनुहोस ।)
दधिस्नान :
पयसस्तु समुद्भूतं मधुराम्लं शशिप्रभम्‌ ।
दध्यानीतं मया देवि स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिनः
सुरभि नो मुखा करत्प्र ण आयू(गुँ)षि तारिषत्‌ ।
ॐ महालक्ष्म्यै नमः, दधिस्नानं समर्पयामि। दधिस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
(दही ले स्नान गराउनुहोस , फेरी शुद्ध जल ले स्नान गराउनुहोस ।)

घृत स्नान :
नवनीतसमुत्पन्नं सर्वसंतोषकारकम्‌ ।
घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ घृतं घृतपावनः पिबत वसां वसापावनः
पिबतान्तरिक्षस्य हविरसि स्वाहा ।
दिशः प्रदिश आदिशो विदिश उद्दिशो दिग्भ्यः स्वाहा ॥
ॐ महालक्ष्म्यै नमः, घृतस्नानं समर्पयामि । घृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
(घृत स्नान गरायर शुद्ध जल ले स्नान गराउनुहोस ।)

मधु स्नान :
तरुपुष्पसमुद्भूतं सुस्वादु मधुरं मधु ।
तेजः पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः ।
माध्वीर्नः सन्त्वोषधीः ॥
मधु नक्तमुतोषसो मधुमत्पार्थिव(गुँ) रजः ।
मधु द्यौरस्तु नः पिता ॥
मधुमान्ना वनस्पतिर्मधुमाँ(गुँ) अस्तु सूर्यः ।
माध्वीर्गावो भवंतु नः ॥
ॐ महालक्ष्म्यै नमः, मधुस्नानं समर्पयामि । मधुस्नानन्ते शुद्धोदकस्नानं समर्पयामि ।
( मधु स्नान गरायर शुद्ध जल ले स्नान गराउनुहोस ।)
शर्करा स्नान :
इक्षुसारसमुद्भूता शर्करा पुष्टिकारिका ।
मलापहारिका दिव्या स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ अपा(गुं), रसमुद्वयस(गुं) सूर्ये सन्त(गुं) समाहित्‌म ।
अपा(गुं) रसस्य यो रसस्तं वो
गृह्याम्युत्तममुपयामगृहीतो-सीन्द्राय त्वा जुष्टं
गुह्ढाम्येष ते योनिरिन्द्राय त्वा जुष्टतमम्‌ ॥
ॐ महालक्ष्म्यै नमः शर्करास्नानं समर्पयामि, शर्करा स्नानान्ते पुनः शुद्धोदक स्नानं समर्पयामि ।
(शर्करा स्नान गरायर जल ले स्नान गराउनुस ।)
पंचामृत स्नान :
(दूध, दही, घीउ , शकर एवं शहद मिलायर पंचामृत बनाउनुहोस र निम्न मंत्र ले स्नान गराउनुहोस ।)
पयो दधि घृतं चैव मधुशर्करयान्वितम्‌ ।
पंचामृतं मयानीतं स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ पंच नद्यः सरस्वतीमपि यन्ति सस्त्रोतसः ।
सरवस्ती तु पञ्चधा सो देशेऽभवत्‌-सरित्‌ ॥
ॐ महालक्ष्म्यै नमः, पंचामृतस्नानं समर्पयामि, पंचामृतस्नानान्ते शुद्धोदकस्नानं समर्पयामि ।
(पंचामृत स्नान र जल ले स्नान गराउनुहोस ।)
गन्धोदक स्नान :
मलयाचलसम्भूतं चन्दनागरुसम्भवम्‌ ।
चन्दनं देवदेवेशि स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ महालक्ष्म्यै नमः, गन्धोदकस्नानं समर्पयामि ।
(चंदनयुक्त जल ले स्नान गराउनुहोस ।)
(नोट :- जो व्यक्ति श्री सूक्त, पुरुष सूक्त अथवा सहस्रनाम आदि ले पुष्पार्चन अथवा जल अभिषेक
गर्न चाहनुहुन्छ , यो अर्चन अथवा अभिषेक गर्नुहोस फेरी शुद्धोदक स्नान गरायर अथवा सीधै शुद्धोदक स्नान गराउनुस ।)
शुद्धोदक स्नान :
मन्दाकिन्यास्तु यद्वारि सर्वपापहरं शुभम्‌ ।
तदिदं कल्पितं तुभ्यं स्नानार्थं प्रतिगृह्यताम्‌ ॥
ॐ महालक्ष्म्यै नमः, शुद्धोदकस्नानं समर्पयामि ।
(गंगाजल अथवा शुद्ध जल ले स्नान गराउनुहोस ।)
आचमन :
यस पछि ‘ॐ महालक्ष्म्यै नमः’ मंत्र ले आचमन गराउनुहोस ।
वस्त्र :
दिव्याम्बरं नूतनं हि क्षौमं त्वतिमनोहरम्‌ ।
दीयमानं मया देवि गृहाण जगदम्बिके ॥
ॐ उपैतु मां देवसखः कीर्तिश्च मणिना सह ।
प्रादुर्भूतोऽस्मि राष्ट्रेऽस्मिन्‌ कीर्तिमृद्धिं ददातु मे ॥
ॐ महालक्ष्म्यै नमः, वस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
(वस्त्र अर्पित गर्नुहोस , आचमनीय जल दिनुहोस ।)
उपवस्त्र :
कंचुकीमुपवस्त्रं च नानारत्नैः समन्वितम्‌ ।
गृहाण त्वं मया दत्तं मंगले जगदीश्र्वरि ॥
ॐ महालक्ष्म्यै नमः, उपवस्त्रं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
(उपवस्त्र चढ़ाउनुहोस , आचमन को लागी जल दिनुहोस ।)
यज्ञोपवीत :
ॐ तस्मादअकूवा अजायंत ये के चोभयादतः ।
गावोह यज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥
ॐ यज्ञोपवीतं परमं वस्त्रं प्रजापतयेः त्सहजं पुरस्तात ॥
आयुष्यम अग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तुतेजः ।
ॐ महालक्ष्म्यै नमः ।
यज्ञोपवीतं समर्पयामि ।
आभूषण :
रत्नकंकणवैदूर्यमुक्ताहारादिकानि च ।
सुप्रसन्नेन मनसा दत्तानि स्वीकुरुष्व भोः ॥
ॐ क्षुत्विपासामलां ज्येष्ठाम्‌-अलक्ष्मीं नाशयाम्यहम्‌ ।
अभूतमसमृद्धिं च सर्वां निर्णुद मे गृहात्‌ ॥
ॐ महालक्ष्म्यै नमः, नानाविधानि कुंडलकटकादीनि आभूषणानि समर्पयामि ।
(आभूषण समर्पित गर्नुहोस ।)

गन्ध :
श्रीखण्डं चन्दनं दिव्यं गन्धाढ्यं सुमनोहरम्‌ ।
विलेपनं सुरश्रेष्ठे चन्दनं प्रतिगृह्यताम्‌ ॥
ॐ गन्धद्वारां दुराधर्षां नित्युपुष्टां करीषिणीम्‌ ।
ईश्वरीं सर्वभूतानां तामिहोप ह्वये श्रियम्‌ ॥
ॐ महालक्ष्म्यै नमः, गन्धं समर्पयामि ।
(केसर मिश्रित चन्दन अर्पित गर्नुहोस ।)
रक्त चन्दन :
रक्तचन्दनसम्मिश्रं पारिजातसमुद्भवम्‌ ।
मया दत्तं महालक्ष्मी चन्दनं प्रतिगृह्यताम ॥
ॐ महालक्ष्म्यै नमः, रक्तचन्दनं समर्पयामि ।
(रक्त चंदन चढ़ाउनुहोस ।)
सिन्दूर :
सिन्दूरं रक्तवर्णं च सिन्दूरतिलकप्रिये ।
भक्तया दत्तं मया देवि सिन्दूरं प्रतिगृह्यताम्‌ ॥
ॐ सिन्धोरिव प्राध्वने शूघनासो वात प्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी काष्ठा भिन्दन्नूर्मिभिः पिन्वमानः ॥
ॐ महालक्ष्म्यै नमः, सिन्दूरं समर्पयामि ।
(सिन्दूर चढ़ाउनुहोस।)
कुंकुम :
कुंकुमं कामदं दिव्यं कुंकुमं कामरूपिणम्‌ ।
अखण्डकामसौभाग्यं कुंकुमं प्रतिगृह्यताम्‌ ॥
ॐ महालक्ष्म्यै नमः, कुंकुमं समर्पयामि ।
(कुंकुम अर्पित गर्नुहोस।)
पुष्पसार (इत्र) :
तैलानि च सुगन्धीनि द्रव्याणि विविधानि च ।
मया दत्तानि लेपार्थं गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नमः, पुष्पसारं च समर्पयामि ।
(इत्र चढ़ाउनुहोस ।)
अक्षत :
अक्षताश्च सुरश्रेष्ठे कुंकुमाक्ताः सुशोभिताः ।
मया निवेदिता भक्त्या गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नमः, अक्षतान्‌ समर्पयामि ।
(कुंकुमाक्त अक्षता चढ़ाउनुहोस ।)
पुष्पमाला :
माल्यादीनि सुगन्धीनि माल्यादीनि वै प्रभो ।
मयानीतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम्‌ ॥
ॐ मनसः काममाकूतिं वाचः सत्यमशीमहि ।
पशूनां रूपमन्नास्य मयि श्रीः श्रयतां यशः ॥
ॐ महालक्ष्म्यै नमः, पुष्पं पुष्पमालां च समर्पयामि ।
(रातो कमल को पुष्प तथा पुष्पमाला ले अलंकृत गर्नुहोस ।)
दूर्वा :
विष्ण्वादिसर्वदेवानां प्रियां सर्वसुशोभनाम्‌ ।
क्षीरसागरसम्भूते दूर्वां स्वीकुरू सर्वदा ॥
ॐ महालक्ष्म्यै नमः, दूर्वांकुरान्‌‌ समर्पयामि ।
(दूर्वांकुर अर्पित गर्नुहोस ।)
महालक्ष्मी को विभिन्न अंग मा कुम कुम एवं अक्षता ले पूजन गर्नुहोस :-

अंग पूजा :
पाउ पूजा – ॐ चपलायै नमः, पादौ पूजयामि।
जानु पूजा – ॐ चंचलायै नमः, जानुनी पूजयामि
कमर पूजा – ॐ कमलायै नमः, कटिं पूजयामि
नाभि पूजा – ॐ कात्यायन्यै नमः, नाभिं पूजयामि
जठर पूजा – ॐ जगन्मात्रे नमः, जठरं पूजयामि
वक्षस्थल पूजा – ॐ विश्ववल्लभायै नमः, वक्षः स्थलम्‌ पूजयामि
हात पूजा – ॐ कमलवासिन्यै नमः, हस्तौ पूजयामि
मुख पूजा – ॐ पद्माननायै नमः, मुखं पूजयामि
तीन नेत्र पूजा – ॐ कमलपत्राक्ष्यै नमः, नेत्रत्रयं पूजयामि
सिर पूजा – ॐ श्रियै नमः, शिरः पूजयामि
समस्त अंग पूजा – ॐ महालक्ष्म्यै नमः, सर्वांग पूजयामि
यस पश्चात घड़ी को सुई जस्तै पूर्व, आग्नेय कोण, दक्षिण, नैरुत, पश्चिम, वायव्य, उत्तर, ईशान दिशा मा निम्न आठ सिद्धि को पूजन गर्नुहोस ।
अष्टसिद्धिपूजन :
पूर्व दिशा मा :- ‘ॐ अणिम्ने नमः’
आग्नेय कोण मा :- ‘ॐ महिम्ने नमः’
दक्षिण दिशा मा :- ‘ॐ गरिम्णे नमः’
नैरुत कोण मा :- ‘ॐ लघिम्ने नमः’
पश्चिम दिशा मा :- ‘ॐ प्राप्त्यै नमः’
वायव्य कोण मा :- ‘ॐ प्रकाम्यै नमः’
उत्तर दिशा मा :- ‘ॐ ईशितायै नमः’
ईशान कोण मा :- ‘ॐ वशितायै नमः’
अष्टलक्ष्मी पूजन :
यस पछि पूर्व दिशा मा शुरू गरेर घड़ी को सुई को दिशा को क्रम ले आठ दिशा मा अष्ट लक्ष्म‍ि को पूजा गर्नुहोस ।
पूर्व दिशा मा :- ‘ॐ आद्यलक्ष्म्यै नमः’
आग्नेय कोण मा :- ‘ॐ विद्यालक्ष्म्यै नमः’
दक्षिण दिशा मा :- ‘ॐ सौभाग्यलक्ष्म्यै नमः’
नैरुत कोण मा :- ‘ॐ अमृतलक्ष्म्यै नमः’
पश्चिम दिशा मा :- ‘ॐ कामलक्ष्म्यै नमः’
वायव्य कोण मा :- ‘ॐ सत्यलक्ष्म्यै नमः’
उत्तर दिशा मा :- ‘ॐ भोगलक्ष्म्यै नमः’
ईशान कोण मा :- ‘ॐ योगलक्ष्म्यै नमः’

धूप :
वनस्पतिरसोद्भूतो गन्धाढ्यः सुमनोहरः ।
आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम्‌ ॥
ॐ कर्र्दमेन प्रजा भूता मयि संभव कर्दम ।
श्रियं वासय में कुले मातरं पद्ममालिनीम्‌ ॥
ॐ महालक्ष्म्यै नमः, धूपमाघ्रापयामि ।
(धूप अर्पित गर्नुहोस ।)
दीप :
कार्पास वर्तिसंयुक्तं घृतयुक्तं मनोहरम्‌ ।
तमो नाशकरं दीपं गृहाण परमेश्वरि ॥
ॐ आपः सृजन्तु स्निग्धानि चिक्लीत वस मे गृहे ।
नि च देवीं मातरं श्रियं वासय मे कुले ॥
ॐ महालक्ष्म्यै नमः, दीपं दर्शयामि ।
(दीपक) दियो देखाएर हात धुनुहोस ।)

नैवेद्य :
(माला सहित पंचमिष्ठान्न र मेवा।)
नैवेद्यं गृह्यतां देवि भक्ष्यभोज्य समन्वितम्‌ ।
षड्रसैन्वितं दिव्यं लक्ष्मी देवि नमोऽस्तु ते ॥
ॐ आर्द्रां पुष्करिणीं पुष्टिं पिंगलां पद्ममालिनीम्‌ ॥
चन्द्रां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नमः, नैवेद्यं निवेदयामि ।
बीच मा जल अर्पित गर्दै निम्न मंत्र उचारण गर्नुहोस :-
1. ॐ प्राणाय स्वाहा 2. ॐ अपानाय स्वाहा 3. ॐ समानाय स्वाहा 4. ॐ उदानाय स्वाहा 5. ॐ
व्यानाय स्वाहा।
मध्ये पानीयम्‌, उत्तरापोशनार्र्थं हस्तप्रक्षालनार्थं मुखप्रक्षालनार्थं च जलं समर्पयामि ।
( नैवेद्य निवेदित चढाएर पुन हस्तप्रक्षालन को लागी जल अर्पित गर्नुहोस ।)

करोद्वर्तन :
‘ॐ महालक्ष्म्यै नमः’ यस लाई उचारण गर्दै करोद्वर्तन को लागी हात मा चन्दन उपलेपित गर्नुहोस ।
आचमन :
शीतलं निर्मलं तोयं कर्पूरण सुवासितम्‌ ।
आचम्यतां जलं ह्येतत्‌ प्रसीद परमेश्वरि ॥
ॐ महालक्ष्म्यै नमः, आचमनीयं जलं समर्पयामि ।
(आचमन को लागी जल दिनुहोस ।)
ऋतुफल :
(सीताफल, गन्ना, सिंघाड़े र अन्य फल।)
फलेन फलितं सर्वं त्रैलोक्यं सचराचरम्‌ ।
तस्मात्‌ फलप्रदादेन पूर्णाः सन्तु मनोरथाः ॥
ॐ महालक्ष्म्यै नमः, अखण्डऋतुफलं समर्पयामि, आचमनीयं जलं च समर्पयामि ।
(ऋतुफल अर्पित गर्नुहोस तथा आचमन को जल दिनुहोस ।)

पान:
पूगीफलं महादिव्यं नागवल्लीदलैर्युतम्‌ ।
एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्‌ ॥
ॐ आर्द्रां यः करिणीं यष्टिं सुवर्णां हेममालिनीम्‌ ।
सूर्यां हिरण्मयीं लक्ष्मीं जातवेदो म आ वह ॥
ॐ महालक्ष्म्यै नमः, मुखवासार्थे ताम्बूलं समर्पयामि ।
(लवंग, इलायची एवं पान अर्पित गर्नुहोस ।)

दक्षिणा:
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः ।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे ॥
ॐ तां म आ वह जातवेदो लक्ष्मीमनपगामिनीम्‌ ।
यस्यां हिरण्यं प्रभूतं गावो दास्योऽश्वान्‌ विन्देयं पुरुषानहम्‌ ॥
ॐ महालक्ष्म्यै नमः, दक्षिणां समर्पयामि ।
(दक्षिणा चढ़ाउनुहोस ।)
आरती :
चक्षुर्दं सर्वलोकानां तिमिरस्य निवारणम्‌ ।
आर्तिक्यं कल्पितं भक्तया गृहाण परमेश्वरि ॥
ॐ महालक्ष्म्यै नमः, नीराजनं समर्पयामि ।
(जल छोडेर र हात धुनुहोस ।)
प्रदक्षिणा :
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि विनश्यन्ति प्रदक्षिणपदे पदे ॥
(प्रदक्षिणा गर्नुहोस ।)
प्रार्थना :
हात जोडेर भन्नुस :-
विशालाक्षी महामाया कौमारी शंखिनी शिवा ।
चक्रिणी जयदात्री चरणमत्ता रणाप्रिया ॥
भवानि त्वं महालक्ष्मीः सर्वकामप्रदायिनी ।
सुपूजिता प्रसन्ना स्यान्महालक्ष्मी! नमोऽस्तु ते ॥
नमस्ते साधक प्रचुर आनंद सम्पत्ति सुखदायिनी ।
या गतिस्त्वत्प्रपन्नानां सा मे भूयात्‌ त्वदर्चनात्‌ ॥
ॐ महालक्ष्म्यै नमः, प्रार्थनापूर्वकं नमस्कारम्‌ समर्पयामि ।
(प्रार्थना गर्दा नमस्कार गर्नुहोस ।)
समर्पण :
‘कृतेनानेन पूजनेन भगवती महालक्ष्मीदेवी प्रीतताम्‌, न मम’ ।
(हात मा जल लियर छोड़दिनुहोस ।)
देहली, दवात, बही-खाता, तिजोरी र दीपावली (दीपमालिका) पूजा
देहली पूजा :
आफ्नो व्यापारिक प्रतिष्ठान वा घर को मुख्य प्रवेश द्वार मा ‘ॐ श्रीगणेशाय नमः’ लेखनुहोस साथै ‘स्वस्तिक चिन्ह’, ‘शुभ-लाभ’ आदि मांगलिक एवं कल्याणकारी शब्द सिन्दूर अथवा केसर ले लेखनुहोस । त्यस पश्चात निम्न मंत्र उचारण गर्दै ‘ॐ देहलीविनायकाय नमः’ गन्ध, पुष्प, अक्षता ले पूजा गर्नुहोस ।
दवात (श्री महाकाली) पूजा :
काली स्याहीयुक्त दवात को भगवती महालक्ष्मी को अगाडी पुष्प तथा अक्षता राखनुहोस , सिन्दूर ले स्वस्तिक बनाउनुह्होस तथा काचो धागो लगाउनुहोस । निम्न मंत्र उचारण गर्दै ‘ॐ श्रीमहाकाल्यै नमः’ गन्ध, पुष्प, अक्षता , धूप, दीप न नैवेद्य ले दवात मा भगवती महाकाली को पूजा गर्नुहोस । यस प्रकार प्रार्थनापूर्वक उहा लाई प्रणाम गर्नुहोस –
कालिके! त्वं जगन्मातः मसिरूपेण वर्तसे ।
उत्पन्ना त्वं च लोकानां व्यवहारप्रसिद्धये ॥
या कालिका रोगहरा सुवन्द्या भक्तैः समस्तैर्व्यवहराद क्षैः ।
जनैर्जनानां भयहारिणी च सा लोकमाता मम सौख्यदास्तु ॥
(पुष्प अर्पित गरेर प्रणाम गर्नुहोस)
लेखनी पूजन :
लेखनी (कलम) मा काचो धागो बाधेर नजिक मा राखनुहोस । निम्न मंत्र उचारण गरेर
पूजा गर्नुहोस :-
लेखनी निर्मिता पूर्वं ब्रह्मणा परमेष्ठिना ।
लोकानां च हितार्थाय तस्मात्तां पूजयाम्यहम्‌ ॥
‘ॐ लेखनीस्थायै देव्यै नमः’
गंध, पुष्प, पूजा गरेर यस प्रकार प्रार्थना गर्नुहोस :-
शास्त्राणां व्यवहाराणां विद्यानामाप्नुयाद्यतः ।
अतस्त्वां पूजयिष्यामि मम हस्ते स्थिरा भव ॥
बही-खाता ( सरस्वती) पूजा :
बही-खाता मा स्वस्तिक बनायर स्वस्तिक चिह्न यस मा रखनुहोस एवं एक थैली को माथि रोली या केसरयुक्त चंदन ले स्वस्तिक चिन्ह बनाएर तथा थैली मा पाच हल्दी को गाँठ, धनिया, कमलगट्टा, अक्षता , दूर्वा र द्रव्य राखेर , यसमा सरस्वती को ध्यान गर्नुहोस ।
या कुन्देन्दुतुषारहार धवला या शुभ्रवस्त्रावृता ।
या वीणावरदण्डमण्डितकरा या श्वेतपद्यासना ॥
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवेः सदा वन्दिता ।
सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥
ध्यान उचारण गरेर प्रणाम गरेर । निम्न मंत्र द्वारा सरस्वती लाई गंध, पुष्प, धूप, दीप, नैवेद्य द्वारा पूजा गर्नुहोस :-
‘ॐ वीणापुस्तक धारिण्यै श्री सरस्वत्यै नमः’

तिजोरी (कुबेर) पूजा :
तिजोरी मा स्वस्तिक बनाउनु एवं निधिपति कुबेर को निम्न वाक्य उचारण गरेर आह्वान गर्नुहोस :-
आवाहयामि देव त्वामिहायाहि कृपां कुरु ।
कोशं वर्द्धय नित्यं त्वं परिरक्ष सुरेश्र्वर ॥
आह्वान पश्चात निम्न मंत्र द्वारा ‘ॐ कुबेराय नमः’ कुबेर लाई गन्ध, अक्षत, धूप, दीप, नैवेद्य आदि ले
पूजा गरेर प्रार्थना गर्नुहोस :-
धनदाय नमस्तुभ्यं निधिपद्माधिपाय च ।
भगवन्‌ त्वत्प्रसादेन धनधान्यादिसम्पदः ॥
यस पश्चात पूर्व मा महालक्ष्मी को साथ पूजित थैली (हल्दी, धनिया, कमलगट्टा, द्रव्य, दूर्वादि ले युक्त) तिजोरी मा राखेर कुबेर एवं महालक्ष्मी लाई प्रणाम गर्नुहोस ।
तुला-पूजा :
व्यापारिक प्रतिष्ठान मा उपयोग आउने खालको तराजू (तुला) मा स्वस्तिक बनायर यसमा मा काचो धागो लपेटेर तुलाधिष्ठातृदेवता को ध्यान निम्न प्रकार ले गर्नुहोस :-
नमस्ते सर्वदेवानां शक्तित्वे सत्यमाश्रिता ।
साक्षीभूता जगद्धात्री निर्मिता विश्वयोनिना ॥
ध्यान को पश्चात निम्न मंत्र द्वारा ‘ॐ तुलाधिष्ठातृदेवतायै नमः’ तुला का गंध, अक्षत, धूप, दीप, नैवेद्य ले पूजा गरेर प्रणाम गर्नुहोस ।
दीपमालिका (दीपक) पूजा:
एउटा थाली मा ग्यारह, इक्काइस या यस भन्दा अधिक या कम (यथाशक्ति) दीपक प्रज्वलित गरेर महालक्ष्मी को सामने मा राखेर यस दीपमालिका मा प्रार्थना यो मंत्र उचारण गर्नुहोस :-
त्वं ज्योतिस्त्वं रविश्चन्द्रो विद्युदग्निश्च तारकाः ।
सर्वेषां ज्योतिषां ज्योतिर्दीपावल्यै नमो नमः ॥
प्रार्थना को पश्चात निम्न मंत्र उचारणगर्नुहोस ‘ॐ दीपावल्यै नमः’ द्वारा दीप माला लाई गंध, पुष्प, धूप, दीप, नैवेद्य ले पूजा गर्नुहोस ।
यस पश्चात उखु, सीताफल सिंघाड़े, इत्यादि पदार्थ अर्पित गर्नुहोस । उखु सीताफल गणेश, अम्बिका, महालक्ष्मी तथा अन्य देवी-देवता लाई अर्पित गर्नुहोस । अंतमा यो सबै दीपक द्वारा घर या व्यापारिक प्रतिष्ठान मा सजाउनुहोस । यस पश्चात दीपक र कपूर ले श्री महालक्ष्मी को महाआरती गर्नुहोस ।
(आरती गरेर शीतलीकरण गर्नको लागी जल भुईमा छोड़दिनुहोस अनी फेरी आरती गर्नुहोस , पूजा मा सम्मिलित सबै जाना लाई आरतीको धुपौरो दिनुहोस अनी हात धुनुहोस ।)
मंत्र-पुष्पांजलि :
( आफ्नो हात मा पुष्प लियर निम्न मंत्रों उचारण गर्नुहोस ) :-
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन्‌ ।
तेह नाकं महिमानः सचन्त यत्र पूर्वे साध्याः सन्ति देवाः ॥
ॐ राजाधिराजाय प्रसह्य साहिने नमो वयं वैश्रवणाय कुर्महे ।
स मे कामान्‌ कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु ॥
कुबेराय वैश्रवणाय महाराजाय नमः ।
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं
महाराज्यमपित्यमयं समन्तपर्यायी स्यात्‌ सार्वभौमः
सार्वायुषान्तादापरार्धात्‌ ।
पृथिव्यै समुद्रपर्यन्ताया एकराडिति
तदप्येष श्लोकोऽभिगीतो मरुतः परिवेष्टारो मरुत्तस्यावसन्‌ गृहे ।
आविक्षितस्य कामप्रेर्विश्वेदेवाः सभासद इति ।
ॐ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात्‌ ।
सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयन्‌ देव एकः ॥
महालक्ष्म्यै च विद्महे, विष्णुपत्न्यै च धीमहि, तन्नो लक्ष्मीः प्रचोदयात्‌ ।
ॐ या श्रीः स्वयं सुकृतिनां भवनेष्वलक्ष्मीः
पापात्मनां कृतधियां हृदयेषु बुद्धिः ।
श्रद्धा सतां कुलजनप्रभवस्य लज्जा
तां त्वां नताः स्म परिपालय देवि विश्वम्‌ ॥
ॐ महालक्ष्म्यै नमः, मंत्रपुष्पांजलिं समर्पयामि ।
(हात मा लिएको फूल महालक्ष्मी लाई चढ़ाइदिनुहोस ।)
दक्षिणा प्रधान गर्नुहोस , साष्टांग प्रणाम गर्नुहोस , अब हाथ जोडेर निम्न क्षमा प्रार्थना उचारण गर्नुहोस
क्षमा प्रार्थना :
आवाहनं न जानामि न जानामि विसर्जनम्‌ ॥
पूजां चैव न जानामि क्षमस्व परमेश्वरि ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्ण तदस्तु मे ॥
त्वमेव माता च पिता त्वमेव
त्वमेव बन्धुश्च सखा त्वमेव ।
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वम्‌ मम देवदेव ।
पापोऽहं पापकर्माहं पापात्मा पापसम्भवः ।
त्राहि माम्‌ परमेशानि सर्वपापहरा भव ॥
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥
पूजन समर्पण :
हाथ मा जल लियर निम्न मंत्र उचारण गर्नुहोस :-
‘ॐ अनेन यथाशक्ति अर्चनेन श्री महालक्ष्मीः प्रसीदतुः ॥’
(जल लाई भुई मा छोड़दिनुस ,र प्रणाम गर्नुहोस )
विसर्जन :
अब हाथ मा अक्षता ले (गणेश एवं महालक्ष्मी प्रतिमा बाहेक अन्य सबै ) प्रतिष्ठित देवता लाई अक्षता चडाउनुहोस अनी निम्न मंत्र ले विसर्जन कर्म गर्नुहोस :-
यान्तु देवगणाः सर्वे पूजामादाय मामकीम्‌ ।
इष्टकामसमृद्धयर्थं पुनर्अपि पुनरागमनाय

………………………………………………………….

Love…and you shall be loved.

God always gives His best to those

who leave the choice with Him.

All people smile in the same language.

1 ટીકા

Filed under Uncategorized