- ઓ પામરજીવ શા કારણ તુ માયામા લપટાય છે?
- (विनियोग– अस्यश्रीदुर्गासप्तश्लोकी स्तोत्रमन्त्रस्यनारायणऋिष:अनुष्ठुप्छन्द:श्रीमहाकालीमहालक्ष्मी महासरस्वत्योदेवता:श्रीदुर्गाप्रीत्यर्थंसप्तश्लोकी दुर्गापाठेविनियोग:)
- श्रृणुदेवप्रवक्ष्यामिकलौसर्वेष्टसाधनम्।
- मयातवैवस्नेहेनाप्यम्बास्तुति:प्रकाश्यते।।
- ज्ञानिनामपिचेतांसिदेवीभगवतीहिसी।
- बलादाकृष्यमोहायमहामायाप्रयच्छति।।1 ।।
- दुर्गेस्मृतांह्य्रसिभीतिमशेषजन्तो:
- स्वस्थै:स्मृतांमतिमतीवशुभांददासि
- दारिद्रयदु:खभयहारिणिकात्वदन्या
- सर्वोपकारकरणायसदार्द्रचित्ता।।2।।
- सर्वमंलमांगल्ये,शिवेसर्वार्थसाधिके!
- शरण्येत्र्यम्बकेगौरि,नारायणि!नमोस्तुते।।3
- शरणागतदीनार्तपरित्राणपरायणे।
- सर्वस्यार्तिहरेदेविनारायणिनमो स्तुते।।4।।
- सर्वस्वरूपेसर्वेशेसर्वशक्तिसमन्विते।
- भयेभ्यस्त्राहिनोदेवीदुर्गेदेवीनमो स्तुते।।5।।
- रोगानशेषानपहंशितुष्टा,
- रुष्टातुकामान्सकलानभीष्टान्।
- त्वामाश्रितानांनविपन्नराणां
- त्वामाश्रिताह्याश्रयतांप्रयान्ति।।6
- सर्वाबाधाप्रशमनंत्रैलोक्यस्याखिलेश्वरि
- एवमेवत्वयाकार्यमस्मद्वैरिविनाशनम्।।7
- श्रीदुर्गादेव्येनम:
-
देवी को प्रणाम
- नमो देव्यै महादेव्यै शिवायै सततं नमः
- नमः प्रकृत्यै भद्रायै नियताः प्रणताः स्म ताम्।
- या देवी सर्वभूतेषु, मातृरूपेण संस्थिता ।
- नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।
- या देवी सर्वभूतेषु, विद्यारूपेण संस्थिता ।
- नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नम: ।।
- याश्री: स्वयंसुकृतिनांभवनेष्वलक्ष्मी।
पापात्मनाकृतधियाँहृदयेषुबुद्धि:।।
Daily Archives: જૂન 2, 2013
માયા / सप्तश्लोकी दुर्गापाठे विनियोग:
Filed under Uncategorized